20190920

3.3.148 यच्चयत्रयोः


लिङ् is also implied when यच्च or यत्र are उपपद  (i.e. except in the case of possibility or forgiveness). For example, न संभावयामि यच्च भवान् वेदं निन्देत्.