20190915

3.3.90 यजयाचयतविच्छप्रच्छरक्षो

In the same context as the 3.3.86 sutra, यज्  याच् यत् विच्छ् प्रच्छ् रक्ष्  have नङ् suffix. च्छ् वोः शूडनुनासिके च leads to च्छ्  being replaced by श्. For example, यजनं  यज्ञः, याचनं याच्ञ्आ, विच्छनम्  विश्नः,  प्रच्छनम् प्रश्नः, रक्षणं  रक्ष्णः.