aṣṭādhyāyī
पाणिनीविरचिता
20190913
३.३.५८ ग्रहवृदृनिश्चिगमश्च
In the same context as the previous sutra (भाव, अकर्त्तरि), we have अप् for चि गम् before prefixes ग्रह् वृ दृ निर् . For example, ग्रहः वरः दरः.
Newer Post
Older Post
Home