20190912

३.३.४४ अभिविधौ भाव ईनुण्

In the context of अभिव्याप्ति, we have इनुण्। For example, सम् कू ट् इनुण् - सम् कू ट् इन् - टिलोप barred - साम् कू टि न् (तद्धितेषु अचामादेः) - सांकू टि नम्।