20190911

३.३.१० तुमुन् ण्वुलौ क्रियायां क्रियार्थायाम्

तुमुन् and ण्वुल are formed when there is indirect verb sense in the future tense. For example, मित्रं द्रष्टुं याति or मित्रं दर्शको याति। Here, दृश् ण्वुल - दृश् वु - दृश् अक् (सृजिदृशोर्झल्य-).