20160208

3.2.111 अनद्यतने लङ्

लङ् is implied in the tasks that haven't happened today (लङ् is for non-recent past). Direct non-recent past has लिट् whereas indirect non-recent past has लङ्. For example, गम् लङ् - गम् ल् - गम् तिप् - गम् ति - गम् शप् ति - गच्छ् अ ति - गच्छ् अ त् - अगछत्.