20160208

3.2.110 लुङ्

The regular past tense implies लुङ् (उकार, ङकार are इत्). For example, गम् लुङ् - गम् तिप् - गम् त् - गम् च्लि त् (च्लि लुङि) - गम् अङ् त् - गम् अत् (अट्) - अगमत्.