20160203

3.2.103 सुयजोर्ङ्वनिप्

षु यज् in the past tense undergo ङ्वनिप् (प through हलन्त्यम्, इ through उपदेशेऽजनुनासिक and ङ through लशक्वतद्धिते are इत्). पित् brings तुक् and ङित् bars गुण. For example, सुतवान् इति - सु ङ्वनिप् - सु वन् - सु तुक् वन् - सुत्वन् - सुत्वा, इष्ट्वानिति - यज्वा.