20160203

3.2.104 जीर्यतेरतृन्

जॄ in the past tense undergoes अतृन् (अकार, ऋकार are इत्). For example, जॄ अतृन् - जर् अतः(गुण) - जरत् सु - जर नुम् त् स् - जरन् त् - जरन्.  क्त, क्तवतु निष्ठा are also possible.