20191216

4.2.11 द्वैपवैयाघ्रादञ्ज्

In the same contexts as the previous sutra (covered chariot) द्वैप वैयाघ्र  प्रतिपादिक have अञ्. For example, द्वैपेन परिवृतो रथः - द्वैपः.