20191216

4.2.3 नक्षत्रेण युक्तः कालः

तृतीया समर्थ stars-indicating प्रतिपादिक which are associated with time have अण्. For example, पुष्येण नक्षत्रेण युक्तः कालः - पुष्य अण् - पुष् अ - पौष and then पौषी रात्रिः, पौषम् अहः.