20191212

4.1.146 रेवत्यादिभ्यष्ठक्

In अपत्य sense रेवती has ठक्.  आदिवृद्धि is implied due to किति च. For example, रेवत्या अपत्यं - रेवती ठक् - (स्तीभ्यो ढक् was barred) - रेवती इक - रैवतिकः.