20110515

1.1.3 इको गुणवृद्धी

गुण and वृद्धि occur only at the place of इक्

A very important rule in siddhi is सार्वधातुकार्धधातुकयोः | From that rule :

1.
जि + तृ = जे + तृ
The guNadesha occurs at the place of
जे + तृ + सु = जेता ( सु is added for कर्ता)

2.
अट् + नी + च्लि + तिप्
= अ + नी + सिप् + त् (च्ले: सिच् )
= अनीस् + ईट् + त् (अस्तिसिचोअपृक्ते)
= अनैसीत् (वृद्धि of सिच् )