20110515

1.1.2 अदेङ् गुणः

अत् and एङ् are गुण.

अत् - a
एङ् - e and o (दीर्घ)
examples:
1. nar + indraH = narendraH (AdguNaH आद्गुणः )
2. जि + शप् + तिप् -
= जि + अ + ति
= जे + अ + ति
= जयति ( using अयादेश)

Clearly आद्गुणः is a siddhi of अदेङ् गुणः .