aṣṭādhyāyī
पाणिनीविरचिता
20141013
1.3.6 षः प्रत्ययस्य
ष in front of a suffix is इत् under उपदेश. For example, नृत् ष्वुन् - नृत् वु (लोप of ष् न् that are both इत् ) - नृत् अक - नर्तक (पुगन्त-).
Newer Post
Older Post
Home