20151129

2.3.69 न लोका-अव्ययनिष्ठाखलर्थतृनाम्

No षष्ठी is implied when any of ल उ उक अव्यय निष्ठा खलर्थ तृन् is used. Here,
1. लादेश (ल) includes शतृ शानच् (लट्) कानच् क्वसु (लिट्) कि किन् (स्यत् स्यमन् - लृट्) - For example, ओदनं पचन्.
2. उ implies उकारान्त कृदन्त. For example, कटं चिकीर्षुः.
3. उक implies उक-ending कृदन्त. For example, आगामुकं दैत्यान् घातुकः हरिः.
4. अव्यय implies कृदन्त-अव्यय (in this case). For example, कटं कृत्वा.
5. निष्ठा is defined in 1.1.25. For example, कटं कृतवान्.
6. खल् is defined in 3.3.126. For example, ईषत्करः.
7. तृन् is a suffix defined in 3.2.135. सोमं पवमानः.