20151129

2.4.12 विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्

cross-द्वन्द्व of वृक्ष, मृग, तृण, धान्य, व्यञ्जन, पशु, शकुनि, अश्ववडव and पूर्वापर, अधरोत्तर words is singular. For example, कुशकाशं, दधिघृतं, पूर्वापरम्. Note that the rule does not apply on पूर्वोत्तरौ.