20151130

2.4.38 घञपोश्च

In आर्धधातुक cases, घञ्,अप् after अद् have घस्लृ-mandate. For example, अद् घस् - घस्लृ अ - घस् अ - घास् अ - घास सु (अत उपधायाः) and प्र अद् अप् - प्र घस् अ - प्रघस - प्रघस सु - प्रघसः.