20151130

2.4.36 अदो जग्धिर्ल्यप्ति किति

ल्यप्, तकार कित् (which are both आर्धधातुक) after अद् has जग्धि-आदेश (mandate). Notice that कित् is a necessary condition otherwise अद् - as in अद् तव्यत् - अत्तव्यं - doesn't result in जग्धि mandate. For example, अद् क्त (निष्ठा) - जग्धि क्त - जग्ध् ट - जग्ध् ध (झषस्तथो-अर्धो-अधः) - जग् ध - जग्धः. Similarly, अद् यक् त (तकरादि) - अद्यते.