20140518

1.2.13 वा गमः

झलादि लिङ् and सिच् are after आत्मनेपद गम्  are कित् (through exception). For example, सम् गम् (समो गम्य्ऋच्छिभ्यां results in आत्मनेपद) - सम् गम् सीय् स् त - सङ्गसीष्ट (अनुनासिक लोप through अनुदात्तोपदेश, मो अनुस्वारः) or सङ्गंसीष्ट (नश्चा अपदान्त-).