20140517

1.2.7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा

The क्त्वा suffix after मृड् मृद् गुध् कुष् क्लिश् वद् and वस् is कित् as well.
1-5.  मृड् क्त्वा (समानकर्तृकात्) - न क्त्वा सेट् would have made क्त्वा non-कित् if not for the current sutra. कित् makes क्क्ङ्इति च apply and avoids the लघूपध गुण - resulting in मृडित्वा.
6. वद् क्त्वा - वद् इट् क्त्वा (वलादिक) where क्त्वा is कित् through current sutra -  उ अ द् इ क्त्वा - उदित्वा (सम्प्रसारण through वचिस्वपि ).
7. Similarly, वस् क्त्वा व स् इट् क्त्वा - उ अस् इ त्वा - उसित्वा