20140511

1.2.4 सार्वधातुकमपित्

A related sutra तिङ्शित् सार्वधातुकम् makes तिङ्शित् सार्वधातुक. The definitions:
1. तिङ् consists of महिङ् etc. suffixes
2. शित् consists of शतृ शानच् श्यन् शप् etc.
The sutra implies that non-पित्   सार्वधातुक suffixes are considered ङ्इत्. For example, कृ लट् - कृ उ तस् - (तनादि कृञ्भ्य उः) - कर् उतस्  (सर्वधातुकार्धधातु causes गुण of अङ्  and उत् results because of अत उत् सार्वधातुके) - कुरुतस् . Here, तस् is सार्वधातुक but it's not पित् so (due to the current sutra), type ङ्इत् applies. This in turn implies that सार्वधातुक property is applied to उ and क्क्ङ्इति च applies once again - resulting in कुरुतः.