20140510

1.2.1 गाङ्कुटादिभ्यो अञ्णिन्ङ्ग्इत्

A couple of definitions for the sutra:
1. गाङ् - It is an आदेश in place of इङ्
2. कुटादि  - includes 36 verb-roots (e.g. कुङ्)
3. अञ्णित् means the verbs excluding ञित् and णित्

The sutra implies the ङ्इत् -type for non-ञित् and non-णित् suffixes after गाङ् and कुटादि. For example अध्यगीष्ट is formed by अधि इङ् त - अट् गा स् त (गाङ् - is applicable through विभाषा लुङ् लृङ्ओः ). This results in अधि अ गीस्  त -  अध्यगीष्ट  (through आदेश प्रत्ययोः, ष्टुना ष्टुः).