20140511

1.2.3 विभाषोः णोः

इट् etc. after ऊर्णुञ् verb-roots are also consider type: ङ्इत् .

For example, in ऊर्णु तृच् - तृच् after ऊर्णु is considered  ङ्इत्. The आर्धधातुक् is muted through क्क्ङ्इति च and उवङ् आदेश occurs through अचि श्नुधातु. This results in ऊर्णु व् इतृ - ऊर्णुविता  (सु).