20140518

1.2.11 लिङ्सिचावात्मनेपदेषु

झलादि लिङ् and आत्मनेपद-after-सिच् that are after हल् around the इक् are कित् as well. For example, भिद् (आत्मनेपद) त - भिद् सीय् स् त (लिङ: सीयुट्, सुट्तिथोः, लिङ्आशिषि) - भिद् सी ष्त (कित् bars लघूपधगुण , लोपो व्योर्वलि, आदेशप्रत्ययोः ) - भिद् सी ष्ट (ष्टुन  ष्टु:) - भित्  सी ष्ट (खरि च ). Similarly, भिद् लुङ् (लुङ् सिच्) - अट् भिद् स् त (कित् bars लघूपधगुण ) - अभिद् त  (झलो झलि) - अभित् त (खरि च).