20140517

1.2.8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च

सन् and क्त्वा suffixes after रुद् विद् मृष् ग्रह स्वप् प्रच्छ_ are also कित्. There are other sutras that make क्त्वा suffix  कित् but the current sutra makes सन्  कित्. For example, ग्रह् क्त्वा - ग् ऋ अ ह् इ त्वा (सम्प्रसारण  through ग्रहिज्या-) - गृहीत्वा (ग्रहो अलिटि दीर्घः).
Taking another example with रुद्, रुद् क्त्वा - रुदित्वा (गुण is barred through कित्). रुद् सन् - रुद् इट् सन् (लघूपध क्क्ङ्इति च) - रुद् रुद् इस् (सनान्द्यता धातवः, सन्यङ्ओः, आदेशप्रत्ययोः) - रुरुदिस्.

ग्रह् सन् (वलादि इट् barred through सनि ग्रहगुहोश्च, कित् through current sutra) - ग् ऋ अ ह् स  (सम्प्रसारण  through ग्रहिज्यावयि-) - गृह् स - गृह् गृह् स - गृगृह्स - गर्गृह् स - जगृह् स - जिगृह् स (उरत् , उरण्रपरः, कुहोश्चुः, हलादि शेषः, संयतः) - षढो: कः सि - जिगृक् स - जिघृक्ष.