20151215

3.1.22 धातोरेकचो हलादेः क्रियासमभिहारे यङ्

क्रियासमभिहार is repetition or excess (भृश). In the sense of repetition or excess and in present tense, the अच् (only once) हलादि धातुs have यङ्. For example, पच् पच् य - प् पच् य - पा पच् य  (दीर्घो-अकितः) -  पापच्यते. Note that पुनःजागृ doesn't result in यङ् since जागृ is not एकाच् (it has two अच्s). Note also that भृशं ईक्षते doesn't result in यङ् - since the धातु is not हलादि.