20151226

3.1.108 हनस्त च

हन् with सुबन्त उपपद in भाव sense has क्यप् while तकार is अन्त्य. For example, ब्रह्मन् हन् क्यप् - ब्रह्म हत्य टाप् - ब्रह्महत्या (तकार अन्त्य).