20151224

3.1.90 कुषिरहोः प्राचां श्यन् परस्मैपदं च

In कर्म-like case, कुष्,रंज् verbs undergo श्यन् and परस्मैपद for an older tradition. For example, कुष्यति (कुष्यते with यक्).