20151224

3.1.70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः

With कर्तृ- सार्वधातुक suffix, भ्राश्, भ्लाश्, भ्रम्, क्रम्, क्लम्, त्रस्, त्रुट्, लष् - verbs optionally undergo श्यन्. For example, भ्राश्यते (भ्राशते in case of शप् otherwise i.e. when the rule is not applied).