20151224

3.1.74 श्रुवः शृ च

With कर्तृ-indicating सार्वधातुक suffixes, श्रु undergoes श्नु (शृ). For example, श्रु तिप् - श्रुति - शृ श्नु ति - (श्नु is सार्वधातुक hence ङित् causes गुणनिषेध through सार्वधातुकमपित्) - शृनोति - शृणोति (ऋवर्णान्नस्य णत्वं वाच्यम्).