20151224

3.1.73 स्वादिभ्यः श्नुः

With कर्तृ-indicating सार्वधातुक suffixes, सु-etc undergo श्यन्. For example, सु लट् - सु श्नु तिप् - (श्नु is ङित् hence results in गुणनिषेध) - सु नु ति - सुनोति (गुण).