20151226

3.1.106 वदः सुपि क्यच् च

Non-prefixed वद् has क्यप्/यत् when in case of a सुबन्त उपपद. For example, ब्रह्मान् वद् क्यप् - ब्रह्मान् उद् य (वचस्पि-) - ब्रह्मोद्य. ब्रह्मोद्य सु - ब्रह्मोद्यम्.