20151224

3.1.78 रुधादिभ्यः श्नम्

With कर्तृ-indicating सार्वधातुक suffixes, रुध्-etc. undergo श्नम्. Notice that लशक्वतद्धिते causes इत्संज्ञा of मकार. For example, रुध् लट् रुध् तिप् - रु श्नम् - रु न ध् ति - रुनध धि (झषस्तथोर्दोऽधः) - रुनद्धि ( झलां जश् झशि) - रुणद्धि.