20151215

3.1.30 कमेर्णिङ्

कम् undergoes णिङ् (ङ and ण are इत् through हलन्त्यम् and चुटू respectively). For example, कम् णिङ् - कम् इ - कामि ( अत उपधायाः)- कामि शप् त - कामयते.