20160101

3.2.21 दिवाविभानिशाप्रभाभस्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु

कृ with दिवा,विभा,निशा,प्रभा,भस्कर,अन्त,अनन्त,आदि,बहु,नान्दी,किम्,लिपि,लिबि,बलि,भक्ति,कर्तृ,चित्र,क्षेत्र,संख्या,जङ्घा,बाहु,अहस्,यत्,तद्,धनुस्,अरुष् सुबन्त as उपपद have ट. For example, विभाकरः.