20160120

3.2.56 आढ्यसुभगस्थूलपलितनग्नाऽन्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्

कृ with आढ्य,सुभग,स्थूल,पलित,नग्न,अन्ध,प्रिय as कर्म उपपद in करण sense and with sense of च्वि-suffix without च्वि suffix itself has ख्युन् (नकार and खकार are इत्
 through हलन्त्यम् and लशक्वतद्धिते respectively). For example, स्थूलङ्करणम्.