20160124

3.2.60 त्यदादिषु दृशोऽनालोचने कञ् च

दृश् with त्यद् etc. as सुबन्त उपपद in a non-vision sense (e.g. knowledge) has कञ् or क्विन्. For example, स्य इव पश्यतीति - त्यद् दृश् कञ् - त्यद् दृश् अ (लशक्वतद्धिते, हलन्त्यम्) - त्य आ दृश (अ सर्वनाम्नः) - त्यादृश, with क्विन् - त्यद् दृश् क्विन् - त्य आ दृश् - त्यादृश् - त्यादृष् - त्यादृड् - त्यादृग्/त्यादृक्. Note that in non-vision sense, we'll have तं पश्यतीति - तद्दर्शः.