20160124

3.2.62 भजो ण्विः

भज् with सुबन्त उपपद has ण्वि (इकार through उपदेशेऽजनुनासिक, णकार through चुटू,तस्यलोपः and वकार through वेरपृक्तस्य undergo लोप). For example, अर्धं भजते - अर्ध भज् ण्वि - अर्ध भज् - अर्ध भाज (उपधा व्ऱ्^द्धि, अत उपधायाः) - अर्धभाज्/अर्धभाग्/अर्धभाक्.