20160120

3.2.58 स्पृशोऽनुदके क्विन्

स्पृश् with non-उदक सुबन्त उपपद has क्विन् (नकार and ककार are इत् and so is वकार through वेरपृक्तस्य). For example, मन्त्रेण स्पृशतीति - मन्त्र स्पृश् क्विन् - मन्त्रस्पृश् - मन्त्र स्पृख् - मन्त्र स्पृग्. Another route is मन्त्र स्पृष् - मन्त्र स्पृड् - मन्त्र स्पृग् (क्विन् प्रत्ययस्य कुः).