aṣṭādhyāyī
पाणिनीविरचिता
20160130
3.2.95 राजनि युधिकृञः
युध्,कृ with राजन् कर्म as उपपद have क्वनिप्. For example, राजानं योधितवान् - राजन् युध् णिच् क्वनिप् - राजन् युध् वन् - राजयुध्वन् - राजयुध्वा. Similarly, राजकृत्वा.
Newer Post
Older Post
Home