20160104

3.2.28 एजेः खश्

एजि (ण्यन्त् of एज्) with कर्म उपपद has खश्. शकार is lost through हलन्त्यम् and खकार is lost through लशक्वतद्धिते. Thus, शित् causes तिङ्शित् and सार्वधातुक in turn. खित् thereby brings मुम्. {rule} For example, अङ्गम् एजयतीति - अङ्ग एजि अ - अङ्ग एजि शप् अ (सार्वधातुक) - अङ्ग मुम् एजे अ (मुम्, सार्वधातुक गुण, पररूप) - अङ्गमेजय.