20160130

3.2.78 सुप्यजातौ णिनिस्ताच्छील्ये

A verb with सुबन्त उपपद where the nature of  कर्त्ता is indicated in a non-class sense has णिनि suffix (णकार, इकार of णिनि is इत् - इन् remains). For example, उष्णं भुङ्क्ते तच्छील इति (उष्णं भोक्तुं शील इति) - उष्ण भुज् णिनि - उष्ण भुज् इन् - उष्णभोजिन् - उष्णभोजिन् सु - उष्णभोजीन्.