20160124

3.2.61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्

सद्, सू, द्विष्, द्रुह्, दुह्, युज्, विद्, भिद्, छिद्, जि, नी, राज् with सुबन्त उपपद and with or without prefixes have क्विप्. For example, वेद्यां सीदति - वेदि सद् क्विप् - वेदिषद् / वेदिषत्, मित्रं द्वेष्टि - मित्र द्विष् क्विप् - मित्रद्विष्/मित्रद्विड्, विश्व राज् क्विप् - विश्वराज् - विश्वराष् - विश्वराड् - विश्वराट् (similarly विराट्,सम्राट्).