20160130

3.2.90 सोमे सुञः

षु with सोम कर्म-indicating उपपद in the past tense has क्विप्. For example, सोमं सूतवान् इति - सोम षु क्विप् - सोम सु (धात्वादे षः सः, सर्वाहारी लोपः) - सोमसुत् सु (तुक्) - सोमसुत्.