20141110

2.1.30 पूर्व सदृशसमोनार्थकलहनिपुणमिश्रश्लक्षणैः

तृतीया सुबन्त with पूर्व सदृश सम ऊनार्थक कलह निपुण मिश्र श्लक्षण has तत्पुरुष status. For example, मासेन पूर्वः मासपूर्वः, मात्रा सदृशः मातृसदृशः etc..कार्षापणेन ऊनम् कार्षापणोनम्.