20141109

2.1.6 अव्ययं विभक्तिसमीपसमृद्धिव्यद्ध्यर्थाअभावा अत्यया असंप्रति शब्दप्रादुर्भावपस्चाद्यथानूपुर्व्ययौगपद्य सादृश्यसंपत्ति साकल्यान्तवचनेषु

When विभक्ति etc. (detailed below) combine with सुबन्त the joining is termed as अव्ययीभाव.
1. विभक्ति - स्त्री अधि - अधिकुमारि, नाभ्याम् इति - परिनाभि
2. समीप - proximity - उप कुम्भ सु - उपकुम्भं
3. समृद्धि - excess - सु मगधं सु - सुमगधं
4. व्य्ऋद्धि  - lack of ऋद्धि - दुर्मगधं
5. अर्थाभाव - lack of meaning - निर्विघ्नं असंशयं
6. अत्यय - destruction - निर्हिमं
7. असंप्रति - unsuitability - अतिनिद्रं
8. शब्दप्रादुर्भाव - popularity - अतिपाणिनि
9. पश्चात् - posterity - अनुपदं
10. यथा - ability (रूपस्य योग्यम् अनुरूपम्), repetition i.e. वीप्सा (प्रतिदिनं), obedience (यथाक्रमम्) and similarity (हरेः सादृश्यं सहरे).
11. आनुपूर्व (respective order) - ज्येष्ठस्य आनुपूर्व्यम् अनुज्येष्ठं
12. यौगपद्य - togetherness - युगपद् चक्रेण सचक्रम्
13. सादृश्य - (similarity) - ससखि
14. संपत्ति - (essence) - ब्रह्मणः संपत्तिः सब्रह्म
15. साकल्य - completeness - त्रुणमपि अपरित्यज्य सतृणम्
16. अन्त - अग्निग्रन्थ पर्यन्तम् अधीते साग्नि (until the particular chapter)