20141110

2.1.20 अन्यपदार्थे च संज्ञायाम्

नदी is समर्थ  (applicable) for the सुबन्त and the sense is of mobility and अन्यपदार्थ (external entity) then अव्ययीभाव status applies. For example, उन्मत्तगङ्गम् but कृष्णा च असौ वेष्णा च - कृष्णवेष्णा (कर्मधारय not अव्ययीभाव). Also, शीघ्रा गङ्गायस्मिन्देशे सः - शीघ्रगङ्गः (बहुव्रीहि not अव्ययीभाव).