20141122

2.1.67 कृत्यतुल्याख्या अजात्या

कृत् suffixed सुबन्त or तुल्य-implying सुबन्त combining with समानाधिकरण सुबन्त that don't indicate जाति have तत्पुरुष status. For example, with कृत्य-suffix - भोज्यञ्चाअद उष्णञ्च भोज्योष्णम्  (warm eatable), with तुल्य-indicating - सदृशश्चा असौ श्वेतः सदृशश्वेतः.