20141122

2.2.1 पूर्वपराधरोत्तरमेकदेशिनैक अधिकरणे

The combinations of singularity-indicating  सुबन्त (despite the plurality) with पूर्व अपर अधर उत्तर have तत्पुरुष status. For example, पूर्वं कायस्य - पूर्वकायः but पूर्वश्छात्राणां.